Declension table of ?apaśūlā

Deva

FeminineSingularDualPlural
Nominativeapaśūlā apaśūle apaśūlāḥ
Vocativeapaśūle apaśūle apaśūlāḥ
Accusativeapaśūlām apaśūle apaśūlāḥ
Instrumentalapaśūlayā apaśūlābhyām apaśūlābhiḥ
Dativeapaśūlāyai apaśūlābhyām apaśūlābhyaḥ
Ablativeapaśūlāyāḥ apaśūlābhyām apaśūlābhyaḥ
Genitiveapaśūlāyāḥ apaśūlayoḥ apaśūlānām
Locativeapaśūlāyām apaśūlayoḥ apaśūlāsu

Adverb -apaśūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria