Declension table of ?apaśūla

Deva

MasculineSingularDualPlural
Nominativeapaśūlaḥ apaśūlau apaśūlāḥ
Vocativeapaśūla apaśūlau apaśūlāḥ
Accusativeapaśūlam apaśūlau apaśūlān
Instrumentalapaśūlena apaśūlābhyām apaśūlaiḥ apaśūlebhiḥ
Dativeapaśūlāya apaśūlābhyām apaśūlebhyaḥ
Ablativeapaśūlāt apaśūlābhyām apaśūlebhyaḥ
Genitiveapaśūlasya apaśūlayoḥ apaśūlānām
Locativeapaśūle apaśūlayoḥ apaśūleṣu

Compound apaśūla -

Adverb -apaśūlam -apaśūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria