Declension table of ?apaśutā

Deva

FeminineSingularDualPlural
Nominativeapaśutā apaśute apaśutāḥ
Vocativeapaśute apaśute apaśutāḥ
Accusativeapaśutām apaśute apaśutāḥ
Instrumentalapaśutayā apaśutābhyām apaśutābhiḥ
Dativeapaśutāyai apaśutābhyām apaśutābhyaḥ
Ablativeapaśutāyāḥ apaśutābhyām apaśutābhyaḥ
Genitiveapaśutāyāḥ apaśutayoḥ apaśutānām
Locativeapaśutāyām apaśutayoḥ apaśutāsu

Adverb -apaśutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria