Declension table of ?apaśuc

Deva

MasculineSingularDualPlural
Nominativeapaśuk apaśucau apaśucaḥ
Vocativeapaśuk apaśucau apaśucaḥ
Accusativeapaśucam apaśucau apaśucaḥ
Instrumentalapaśucā apaśugbhyām apaśugbhiḥ
Dativeapaśuce apaśugbhyām apaśugbhyaḥ
Ablativeapaśucaḥ apaśugbhyām apaśugbhyaḥ
Genitiveapaśucaḥ apaśucoḥ apaśucām
Locativeapaśuci apaśucoḥ apaśukṣu

Compound apaśuk -

Adverb -apaśuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria