Declension table of ?apaśuṣkā

Deva

FeminineSingularDualPlural
Nominativeapaśuṣkā apaśuṣke apaśuṣkāḥ
Vocativeapaśuṣke apaśuṣke apaśuṣkāḥ
Accusativeapaśuṣkām apaśuṣke apaśuṣkāḥ
Instrumentalapaśuṣkayā apaśuṣkābhyām apaśuṣkābhiḥ
Dativeapaśuṣkāyai apaśuṣkābhyām apaśuṣkābhyaḥ
Ablativeapaśuṣkāyāḥ apaśuṣkābhyām apaśuṣkābhyaḥ
Genitiveapaśuṣkāyāḥ apaśuṣkayoḥ apaśuṣkāṇām
Locativeapaśuṣkāyām apaśuṣkayoḥ apaśuṣkāsu

Adverb -apaśuṣkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria