Declension table of ?apaśruti

Deva

NeuterSingularDualPlural
Nominativeapaśruti apaśrutinī apaśrutīni
Vocativeapaśruti apaśrutinī apaśrutīni
Accusativeapaśruti apaśrutinī apaśrutīni
Instrumentalapaśrutinā apaśrutibhyām apaśrutibhiḥ
Dativeapaśrutine apaśrutibhyām apaśrutibhyaḥ
Ablativeapaśrutinaḥ apaśrutibhyām apaśrutibhyaḥ
Genitiveapaśrutinaḥ apaśrutinoḥ apaśrutīnām
Locativeapaśrutini apaśrutinoḥ apaśrutiṣu

Compound apaśruti -

Adverb -apaśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria