Declension table of ?apaśruti

Deva

MasculineSingularDualPlural
Nominativeapaśrutiḥ apaśrutī apaśrutayaḥ
Vocativeapaśrute apaśrutī apaśrutayaḥ
Accusativeapaśrutim apaśrutī apaśrutīn
Instrumentalapaśrutinā apaśrutibhyām apaśrutibhiḥ
Dativeapaśrutaye apaśrutibhyām apaśrutibhyaḥ
Ablativeapaśruteḥ apaśrutibhyām apaśrutibhyaḥ
Genitiveapaśruteḥ apaśrutyoḥ apaśrutīnām
Locativeapaśrutau apaśrutyoḥ apaśrutiṣu

Compound apaśruti -

Adverb -apaśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria