Declension table of ?apaśoka

Deva

MasculineSingularDualPlural
Nominativeapaśokaḥ apaśokau apaśokāḥ
Vocativeapaśoka apaśokau apaśokāḥ
Accusativeapaśokam apaśokau apaśokān
Instrumentalapaśokena apaśokābhyām apaśokaiḥ apaśokebhiḥ
Dativeapaśokāya apaśokābhyām apaśokebhyaḥ
Ablativeapaśokāt apaśokābhyām apaśokebhyaḥ
Genitiveapaśokasya apaśokayoḥ apaśokānām
Locativeapaśoke apaśokayoḥ apaśokeṣu

Compound apaśoka -

Adverb -apaśokam -apaśokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria