Declension table of ?apaśīla

Deva

NeuterSingularDualPlural
Nominativeapaśīlam apaśīle apaśīlāni
Vocativeapaśīla apaśīle apaśīlāni
Accusativeapaśīlam apaśīle apaśīlāni
Instrumentalapaśīlena apaśīlābhyām apaśīlaiḥ
Dativeapaśīlāya apaśīlābhyām apaśīlebhyaḥ
Ablativeapaśīlāt apaśīlābhyām apaśīlebhyaḥ
Genitiveapaśīlasya apaśīlayoḥ apaśīlānām
Locativeapaśīle apaśīlayoḥ apaśīleṣu

Compound apaśīla -

Adverb -apaśīlam -apaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria