Declension table of ?apaścimā

Deva

FeminineSingularDualPlural
Nominativeapaścimā apaścime apaścimāḥ
Vocativeapaścime apaścime apaścimāḥ
Accusativeapaścimām apaścime apaścimāḥ
Instrumentalapaścimayā apaścimābhyām apaścimābhiḥ
Dativeapaścimāyai apaścimābhyām apaścimābhyaḥ
Ablativeapaścimāyāḥ apaścimābhyām apaścimābhyaḥ
Genitiveapaścimāyāḥ apaścimayoḥ apaścimānām
Locativeapaścimāyām apaścimayoḥ apaścimāsu

Adverb -apaścimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria