Declension table of ?apaścādaghvanā

Deva

FeminineSingularDualPlural
Nominativeapaścādaghvanā apaścādaghvane apaścādaghvanāḥ
Vocativeapaścādaghvane apaścādaghvane apaścādaghvanāḥ
Accusativeapaścādaghvanām apaścādaghvane apaścādaghvanāḥ
Instrumentalapaścādaghvanayā apaścādaghvanābhyām apaścādaghvanābhiḥ
Dativeapaścādaghvanāyai apaścādaghvanābhyām apaścādaghvanābhyaḥ
Ablativeapaścādaghvanāyāḥ apaścādaghvanābhyām apaścādaghvanābhyaḥ
Genitiveapaścādaghvanāyāḥ apaścādaghvanayoḥ apaścādaghvanānām
Locativeapaścādaghvanāyām apaścādaghvanayoḥ apaścādaghvanāsu

Adverb -apaścādaghvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria