Declension table of ?apaścādaghvan

Deva

NeuterSingularDualPlural
Nominativeapaścādaghva apaścādaghvnī apaścādaghvanī apaścādaghvāni
Vocativeapaścādaghvan apaścādaghva apaścādaghvnī apaścādaghvanī apaścādaghvāni
Accusativeapaścādaghva apaścādaghvnī apaścādaghvanī apaścādaghvāni
Instrumentalapaścādaghvanā apaścādaghvabhyām apaścādaghvabhiḥ
Dativeapaścādaghvane apaścādaghvabhyām apaścādaghvabhyaḥ
Ablativeapaścādaghvanaḥ apaścādaghvabhyām apaścādaghvabhyaḥ
Genitiveapaścādaghvanaḥ apaścādaghvanoḥ apaścādaghvanām
Locativeapaścādaghvani apaścādaghvanoḥ apaścādaghvasu

Compound apaścādaghva -

Adverb -apaścādaghva -apaścādaghvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria