Declension table of ?apaśaṅkā

Deva

FeminineSingularDualPlural
Nominativeapaśaṅkā apaśaṅke apaśaṅkāḥ
Vocativeapaśaṅke apaśaṅke apaśaṅkāḥ
Accusativeapaśaṅkām apaśaṅke apaśaṅkāḥ
Instrumentalapaśaṅkayā apaśaṅkābhyām apaśaṅkābhiḥ
Dativeapaśaṅkāyai apaśaṅkābhyām apaśaṅkābhyaḥ
Ablativeapaśaṅkāyāḥ apaśaṅkābhyām apaśaṅkābhyaḥ
Genitiveapaśaṅkāyāḥ apaśaṅkayoḥ apaśaṅkānām
Locativeapaśaṅkāyām apaśaṅkayoḥ apaśaṅkāsu

Adverb -apaśaṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria