Declension table of ?apaśaṅka

Deva

NeuterSingularDualPlural
Nominativeapaśaṅkam apaśaṅke apaśaṅkāni
Vocativeapaśaṅka apaśaṅke apaśaṅkāni
Accusativeapaśaṅkam apaśaṅke apaśaṅkāni
Instrumentalapaśaṅkena apaśaṅkābhyām apaśaṅkaiḥ
Dativeapaśaṅkāya apaśaṅkābhyām apaśaṅkebhyaḥ
Ablativeapaśaṅkāt apaśaṅkābhyām apaśaṅkebhyaḥ
Genitiveapaśaṅkasya apaśaṅkayoḥ apaśaṅkānām
Locativeapaśaṅke apaśaṅkayoḥ apaśaṅkeṣu

Compound apaśaṅka -

Adverb -apaśaṅkam -apaśaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria