Declension table of ?apaśabditā

Deva

FeminineSingularDualPlural
Nominativeapaśabditā apaśabdite apaśabditāḥ
Vocativeapaśabdite apaśabdite apaśabditāḥ
Accusativeapaśabditām apaśabdite apaśabditāḥ
Instrumentalapaśabditayā apaśabditābhyām apaśabditābhiḥ
Dativeapaśabditāyai apaśabditābhyām apaśabditābhyaḥ
Ablativeapaśabditāyāḥ apaśabditābhyām apaśabditābhyaḥ
Genitiveapaśabditāyāḥ apaśabditayoḥ apaśabditānām
Locativeapaśabditāyām apaśabditayoḥ apaśabditāsu

Adverb -apaśabditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria