Declension table of apaśabda

Deva

MasculineSingularDualPlural
Nominativeapaśabdaḥ apaśabdau apaśabdāḥ
Vocativeapaśabda apaśabdau apaśabdāḥ
Accusativeapaśabdam apaśabdau apaśabdān
Instrumentalapaśabdena apaśabdābhyām apaśabdaiḥ apaśabdebhiḥ
Dativeapaśabdāya apaśabdābhyām apaśabdebhyaḥ
Ablativeapaśabdāt apaśabdābhyām apaśabdebhyaḥ
Genitiveapaśabdasya apaśabdayoḥ apaśabdānām
Locativeapaśabde apaśabdayoḥ apaśabdeṣu

Compound apaśabda -

Adverb -apaśabdam -apaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria