Declension table of ?apayātavya

Deva

NeuterSingularDualPlural
Nominativeapayātavyam apayātavye apayātavyāni
Vocativeapayātavya apayātavye apayātavyāni
Accusativeapayātavyam apayātavye apayātavyāni
Instrumentalapayātavyena apayātavyābhyām apayātavyaiḥ
Dativeapayātavyāya apayātavyābhyām apayātavyebhyaḥ
Ablativeapayātavyāt apayātavyābhyām apayātavyebhyaḥ
Genitiveapayātavyasya apayātavyayoḥ apayātavyānām
Locativeapayātavye apayātavyayoḥ apayātavyeṣu

Compound apayātavya -

Adverb -apayātavyam -apayātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria