Declension table of ?apayātā

Deva

FeminineSingularDualPlural
Nominativeapayātā apayāte apayātāḥ
Vocativeapayāte apayāte apayātāḥ
Accusativeapayātām apayāte apayātāḥ
Instrumentalapayātayā apayātābhyām apayātābhiḥ
Dativeapayātāyai apayātābhyām apayātābhyaḥ
Ablativeapayātāyāḥ apayātābhyām apayātābhyaḥ
Genitiveapayātāyāḥ apayātayoḥ apayātānām
Locativeapayātāyām apayātayoḥ apayātāsu

Adverb -apayātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria