Declension table of ?apayāta

Deva

MasculineSingularDualPlural
Nominativeapayātaḥ apayātau apayātāḥ
Vocativeapayāta apayātau apayātāḥ
Accusativeapayātam apayātau apayātān
Instrumentalapayātena apayātābhyām apayātaiḥ apayātebhiḥ
Dativeapayātāya apayātābhyām apayātebhyaḥ
Ablativeapayātāt apayātābhyām apayātebhyaḥ
Genitiveapayātasya apayātayoḥ apayātānām
Locativeapayāte apayātayoḥ apayāteṣu

Compound apayāta -

Adverb -apayātam -apayātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria