Declension table of ?apavyayamāna

Deva

NeuterSingularDualPlural
Nominativeapavyayamānam apavyayamāne apavyayamānāni
Vocativeapavyayamāna apavyayamāne apavyayamānāni
Accusativeapavyayamānam apavyayamāne apavyayamānāni
Instrumentalapavyayamānena apavyayamānābhyām apavyayamānaiḥ
Dativeapavyayamānāya apavyayamānābhyām apavyayamānebhyaḥ
Ablativeapavyayamānāt apavyayamānābhyām apavyayamānebhyaḥ
Genitiveapavyayamānasya apavyayamānayoḥ apavyayamānānām
Locativeapavyayamāne apavyayamānayoḥ apavyayamāneṣu

Compound apavyayamāna -

Adverb -apavyayamānam -apavyayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria