Declension table of ?apavyāpārā

Deva

FeminineSingularDualPlural
Nominativeapavyāpārā apavyāpāre apavyāpārāḥ
Vocativeapavyāpāre apavyāpāre apavyāpārāḥ
Accusativeapavyāpārām apavyāpāre apavyāpārāḥ
Instrumentalapavyāpārayā apavyāpārābhyām apavyāpārābhiḥ
Dativeapavyāpārāyai apavyāpārābhyām apavyāpārābhyaḥ
Ablativeapavyāpārāyāḥ apavyāpārābhyām apavyāpārābhyaḥ
Genitiveapavyāpārāyāḥ apavyāpārayoḥ apavyāpārāṇām
Locativeapavyāpārāyām apavyāpārayoḥ apavyāpārāsu

Adverb -apavyāpāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria