Declension table of ?apavyāpāra

Deva

NeuterSingularDualPlural
Nominativeapavyāpāram apavyāpāre apavyāpārāṇi
Vocativeapavyāpāra apavyāpāre apavyāpārāṇi
Accusativeapavyāpāram apavyāpāre apavyāpārāṇi
Instrumentalapavyāpāreṇa apavyāpārābhyām apavyāpāraiḥ
Dativeapavyāpārāya apavyāpārābhyām apavyāpārebhyaḥ
Ablativeapavyāpārāt apavyāpārābhyām apavyāpārebhyaḥ
Genitiveapavyāpārasya apavyāpārayoḥ apavyāpārāṇām
Locativeapavyāpāre apavyāpārayoḥ apavyāpāreṣu

Compound apavyāpāra -

Adverb -apavyāpāram -apavyāpārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria