Declension table of ?apavyāpāra

Deva

MasculineSingularDualPlural
Nominativeapavyāpāraḥ apavyāpārau apavyāpārāḥ
Vocativeapavyāpāra apavyāpārau apavyāpārāḥ
Accusativeapavyāpāram apavyāpārau apavyāpārān
Instrumentalapavyāpāreṇa apavyāpārābhyām apavyāpāraiḥ apavyāpārebhiḥ
Dativeapavyāpārāya apavyāpārābhyām apavyāpārebhyaḥ
Ablativeapavyāpārāt apavyāpārābhyām apavyāpārebhyaḥ
Genitiveapavyāpārasya apavyāpārayoḥ apavyāpārāṇām
Locativeapavyāpāre apavyāpārayoḥ apavyāpāreṣu

Compound apavyāpāra -

Adverb -apavyāpāram -apavyāpārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria