Declension table of apavrata

Deva

NeuterSingularDualPlural
Nominativeapavratam apavrate apavratāni
Vocativeapavrata apavrate apavratāni
Accusativeapavratam apavrate apavratāni
Instrumentalapavratena apavratābhyām apavrataiḥ
Dativeapavratāya apavratābhyām apavratebhyaḥ
Ablativeapavratāt apavratābhyām apavratebhyaḥ
Genitiveapavratasya apavratayoḥ apavratānām
Locativeapavrate apavratayoḥ apavrateṣu

Compound apavrata -

Adverb -apavratam -apavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria