Declension table of ?apavīravat

Deva

NeuterSingularDualPlural
Nominativeapavīravat apavīravantī apavīravatī apavīravanti
Vocativeapavīravat apavīravantī apavīravatī apavīravanti
Accusativeapavīravat apavīravantī apavīravatī apavīravanti
Instrumentalapavīravatā apavīravadbhyām apavīravadbhiḥ
Dativeapavīravate apavīravadbhyām apavīravadbhyaḥ
Ablativeapavīravataḥ apavīravadbhyām apavīravadbhyaḥ
Genitiveapavīravataḥ apavīravatoḥ apavīravatām
Locativeapavīravati apavīravatoḥ apavīravatsu

Adverb -apavīravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria