Declension table of apaviddhaputra

Deva

MasculineSingularDualPlural
Nominativeapaviddhaputraḥ apaviddhaputrau apaviddhaputrāḥ
Vocativeapaviddhaputra apaviddhaputrau apaviddhaputrāḥ
Accusativeapaviddhaputram apaviddhaputrau apaviddhaputrān
Instrumentalapaviddhaputreṇa apaviddhaputrābhyām apaviddhaputraiḥ apaviddhaputrebhiḥ
Dativeapaviddhaputrāya apaviddhaputrābhyām apaviddhaputrebhyaḥ
Ablativeapaviddhaputrāt apaviddhaputrābhyām apaviddhaputrebhyaḥ
Genitiveapaviddhaputrasya apaviddhaputrayoḥ apaviddhaputrāṇām
Locativeapaviddhaputre apaviddhaputrayoḥ apaviddhaputreṣu

Compound apaviddhaputra -

Adverb -apaviddhaputram -apaviddhaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria