Declension table of ?apaviddhaloka

Deva

NeuterSingularDualPlural
Nominativeapaviddhalokam apaviddhaloke apaviddhalokāni
Vocativeapaviddhaloka apaviddhaloke apaviddhalokāni
Accusativeapaviddhalokam apaviddhaloke apaviddhalokāni
Instrumentalapaviddhalokena apaviddhalokābhyām apaviddhalokaiḥ
Dativeapaviddhalokāya apaviddhalokābhyām apaviddhalokebhyaḥ
Ablativeapaviddhalokāt apaviddhalokābhyām apaviddhalokebhyaḥ
Genitiveapaviddhalokasya apaviddhalokayoḥ apaviddhalokānām
Locativeapaviddhaloke apaviddhalokayoḥ apaviddhalokeṣu

Compound apaviddhaloka -

Adverb -apaviddhalokam -apaviddhalokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria