Declension table of ?apaviddhaloka

Deva

MasculineSingularDualPlural
Nominativeapaviddhalokaḥ apaviddhalokau apaviddhalokāḥ
Vocativeapaviddhaloka apaviddhalokau apaviddhalokāḥ
Accusativeapaviddhalokam apaviddhalokau apaviddhalokān
Instrumentalapaviddhalokena apaviddhalokābhyām apaviddhalokaiḥ apaviddhalokebhiḥ
Dativeapaviddhalokāya apaviddhalokābhyām apaviddhalokebhyaḥ
Ablativeapaviddhalokāt apaviddhalokābhyām apaviddhalokebhyaḥ
Genitiveapaviddhalokasya apaviddhalokayoḥ apaviddhalokānām
Locativeapaviddhaloke apaviddhalokayoḥ apaviddhalokeṣu

Compound apaviddhaloka -

Adverb -apaviddhalokam -apaviddhalokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria