Declension table of ?apavatsa

Deva

NeuterSingularDualPlural
Nominativeapavatsam apavatse apavatsāni
Vocativeapavatsa apavatse apavatsāni
Accusativeapavatsam apavatse apavatsāni
Instrumentalapavatsena apavatsābhyām apavatsaiḥ
Dativeapavatsāya apavatsābhyām apavatsebhyaḥ
Ablativeapavatsāt apavatsābhyām apavatsebhyaḥ
Genitiveapavatsasya apavatsayoḥ apavatsānām
Locativeapavatse apavatsayoḥ apavatseṣu

Compound apavatsa -

Adverb -apavatsam -apavatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria