Declension table of ?apavatsa

Deva

MasculineSingularDualPlural
Nominativeapavatsaḥ apavatsau apavatsāḥ
Vocativeapavatsa apavatsau apavatsāḥ
Accusativeapavatsam apavatsau apavatsān
Instrumentalapavatsena apavatsābhyām apavatsaiḥ apavatsebhiḥ
Dativeapavatsāya apavatsābhyām apavatsebhyaḥ
Ablativeapavatsāt apavatsābhyām apavatsebhyaḥ
Genitiveapavatsasya apavatsayoḥ apavatsānām
Locativeapavatse apavatsayoḥ apavatseṣu

Compound apavatsa -

Adverb -apavatsam -apavatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria