Declension table of ?apavat

Deva

NeuterSingularDualPlural
Nominativeapavat apavantī apavatī apavanti
Vocativeapavat apavantī apavatī apavanti
Accusativeapavat apavantī apavatī apavanti
Instrumentalapavatā apavadbhyām apavadbhiḥ
Dativeapavate apavadbhyām apavadbhyaḥ
Ablativeapavataḥ apavadbhyām apavadbhyaḥ
Genitiveapavataḥ apavatoḥ apavatām
Locativeapavati apavatoḥ apavatsu

Adverb -apavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria