Declension table of ?apavartya

Deva

NeuterSingularDualPlural
Nominativeapavartyam apavartye apavartyāni
Vocativeapavartya apavartye apavartyāni
Accusativeapavartyam apavartye apavartyāni
Instrumentalapavartyena apavartyābhyām apavartyaiḥ
Dativeapavartyāya apavartyābhyām apavartyebhyaḥ
Ablativeapavartyāt apavartyābhyām apavartyebhyaḥ
Genitiveapavartyasya apavartyayoḥ apavartyānām
Locativeapavartye apavartyayoḥ apavartyeṣu

Compound apavartya -

Adverb -apavartyam -apavartyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria