Declension table of ?apavartikā

Deva

FeminineSingularDualPlural
Nominativeapavartikā apavartike apavartikāḥ
Vocativeapavartike apavartike apavartikāḥ
Accusativeapavartikām apavartike apavartikāḥ
Instrumentalapavartikayā apavartikābhyām apavartikābhiḥ
Dativeapavartikāyai apavartikābhyām apavartikābhyaḥ
Ablativeapavartikāyāḥ apavartikābhyām apavartikābhyaḥ
Genitiveapavartikāyāḥ apavartikayoḥ apavartikānām
Locativeapavartikāyām apavartikayoḥ apavartikāsu

Adverb -apavartikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria