Declension table of apavarta

Deva

MasculineSingularDualPlural
Nominativeapavartaḥ apavartau apavartāḥ
Vocativeapavarta apavartau apavartāḥ
Accusativeapavartam apavartau apavartān
Instrumentalapavartena apavartābhyām apavartaiḥ apavartebhiḥ
Dativeapavartāya apavartābhyām apavartebhyaḥ
Ablativeapavartāt apavartābhyām apavartebhyaḥ
Genitiveapavartasya apavartayoḥ apavartānām
Locativeapavarte apavartayoḥ apavarteṣu

Compound apavarta -

Adverb -apavartam -apavartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria