Declension table of ?apavarjitatailapūrā

Deva

FeminineSingularDualPlural
Nominativeapavarjitatailapūrā apavarjitatailapūre apavarjitatailapūrāḥ
Vocativeapavarjitatailapūre apavarjitatailapūre apavarjitatailapūrāḥ
Accusativeapavarjitatailapūrām apavarjitatailapūre apavarjitatailapūrāḥ
Instrumentalapavarjitatailapūrayā apavarjitatailapūrābhyām apavarjitatailapūrābhiḥ
Dativeapavarjitatailapūrāyai apavarjitatailapūrābhyām apavarjitatailapūrābhyaḥ
Ablativeapavarjitatailapūrāyāḥ apavarjitatailapūrābhyām apavarjitatailapūrābhyaḥ
Genitiveapavarjitatailapūrāyāḥ apavarjitatailapūrayoḥ apavarjitatailapūrāṇām
Locativeapavarjitatailapūrāyām apavarjitatailapūrayoḥ apavarjitatailapūrāsu

Adverb -apavarjitatailapūram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria