Declension table of ?apavarjitatailapūra

Deva

MasculineSingularDualPlural
Nominativeapavarjitatailapūraḥ apavarjitatailapūrau apavarjitatailapūrāḥ
Vocativeapavarjitatailapūra apavarjitatailapūrau apavarjitatailapūrāḥ
Accusativeapavarjitatailapūram apavarjitatailapūrau apavarjitatailapūrān
Instrumentalapavarjitatailapūreṇa apavarjitatailapūrābhyām apavarjitatailapūraiḥ apavarjitatailapūrebhiḥ
Dativeapavarjitatailapūrāya apavarjitatailapūrābhyām apavarjitatailapūrebhyaḥ
Ablativeapavarjitatailapūrāt apavarjitatailapūrābhyām apavarjitatailapūrebhyaḥ
Genitiveapavarjitatailapūrasya apavarjitatailapūrayoḥ apavarjitatailapūrāṇām
Locativeapavarjitatailapūre apavarjitatailapūrayoḥ apavarjitatailapūreṣu

Compound apavarjitatailapūra -

Adverb -apavarjitatailapūram -apavarjitatailapūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria