Declension table of apavarjita

Deva

NeuterSingularDualPlural
Nominativeapavarjitam apavarjite apavarjitāni
Vocativeapavarjita apavarjite apavarjitāni
Accusativeapavarjitam apavarjite apavarjitāni
Instrumentalapavarjitena apavarjitābhyām apavarjitaiḥ
Dativeapavarjitāya apavarjitābhyām apavarjitebhyaḥ
Ablativeapavarjitāt apavarjitābhyām apavarjitebhyaḥ
Genitiveapavarjitasya apavarjitayoḥ apavarjitānām
Locativeapavarjite apavarjitayoḥ apavarjiteṣu

Compound apavarjita -

Adverb -apavarjitam -apavarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria