Declension table of ?apavarjanīya

Deva

NeuterSingularDualPlural
Nominativeapavarjanīyam apavarjanīye apavarjanīyāni
Vocativeapavarjanīya apavarjanīye apavarjanīyāni
Accusativeapavarjanīyam apavarjanīye apavarjanīyāni
Instrumentalapavarjanīyena apavarjanīyābhyām apavarjanīyaiḥ
Dativeapavarjanīyāya apavarjanīyābhyām apavarjanīyebhyaḥ
Ablativeapavarjanīyāt apavarjanīyābhyām apavarjanīyebhyaḥ
Genitiveapavarjanīyasya apavarjanīyayoḥ apavarjanīyānām
Locativeapavarjanīye apavarjanīyayoḥ apavarjanīyeṣu

Compound apavarjanīya -

Adverb -apavarjanīyam -apavarjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria