Declension table of ?apavarjana

Deva

NeuterSingularDualPlural
Nominativeapavarjanam apavarjane apavarjanāni
Vocativeapavarjana apavarjane apavarjanāni
Accusativeapavarjanam apavarjane apavarjanāni
Instrumentalapavarjanena apavarjanābhyām apavarjanaiḥ
Dativeapavarjanāya apavarjanābhyām apavarjanebhyaḥ
Ablativeapavarjanāt apavarjanābhyām apavarjanebhyaḥ
Genitiveapavarjanasya apavarjanayoḥ apavarjanānām
Locativeapavarjane apavarjanayoḥ apavarjaneṣu

Compound apavarjana -

Adverb -apavarjanam -apavarjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria