Declension table of ?apavargamārga

Deva

MasculineSingularDualPlural
Nominativeapavargamārgaḥ apavargamārgau apavargamārgāḥ
Vocativeapavargamārga apavargamārgau apavargamārgāḥ
Accusativeapavargamārgam apavargamārgau apavargamārgān
Instrumentalapavargamārgeṇa apavargamārgābhyām apavargamārgaiḥ apavargamārgebhiḥ
Dativeapavargamārgāya apavargamārgābhyām apavargamārgebhyaḥ
Ablativeapavargamārgāt apavargamārgābhyām apavargamārgebhyaḥ
Genitiveapavargamārgasya apavargamārgayoḥ apavargamārgāṇām
Locativeapavargamārge apavargamārgayoḥ apavargamārgeṣu

Compound apavargamārga -

Adverb -apavargamārgam -apavargamārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria