Declension table of ?apavargada

Deva

NeuterSingularDualPlural
Nominativeapavargadam apavargade apavargadāni
Vocativeapavargada apavargade apavargadāni
Accusativeapavargadam apavargade apavargadāni
Instrumentalapavargadena apavargadābhyām apavargadaiḥ
Dativeapavargadāya apavargadābhyām apavargadebhyaḥ
Ablativeapavargadāt apavargadābhyām apavargadebhyaḥ
Genitiveapavargadasya apavargadayoḥ apavargadānām
Locativeapavargade apavargadayoḥ apavargadeṣu

Compound apavargada -

Adverb -apavargadam -apavargadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria