Declension table of apavarga

Deva

MasculineSingularDualPlural
Nominativeapavargaḥ apavargau apavargāḥ
Vocativeapavarga apavargau apavargāḥ
Accusativeapavargam apavargau apavargān
Instrumentalapavargeṇa apavargābhyām apavargaiḥ apavargebhiḥ
Dativeapavargāya apavargābhyām apavargebhyaḥ
Ablativeapavargāt apavargābhyām apavargebhyaḥ
Genitiveapavargasya apavargayoḥ apavargāṇām
Locativeapavarge apavargayoḥ apavargeṣu

Compound apavarga -

Adverb -apavargam -apavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria