Declension table of ?apavaraka

Deva

MasculineSingularDualPlural
Nominativeapavarakaḥ apavarakau apavarakāḥ
Vocativeapavaraka apavarakau apavarakāḥ
Accusativeapavarakam apavarakau apavarakān
Instrumentalapavarakeṇa apavarakābhyām apavarakaiḥ apavarakebhiḥ
Dativeapavarakāya apavarakābhyām apavarakebhyaḥ
Ablativeapavarakāt apavarakābhyām apavarakebhyaḥ
Genitiveapavarakasya apavarakayoḥ apavarakāṇām
Locativeapavarake apavarakayoḥ apavarakeṣu

Compound apavaraka -

Adverb -apavarakam -apavarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria