Declension table of ?apavadamāna

Deva

NeuterSingularDualPlural
Nominativeapavadamānam apavadamāne apavadamānāni
Vocativeapavadamāna apavadamāne apavadamānāni
Accusativeapavadamānam apavadamāne apavadamānāni
Instrumentalapavadamānena apavadamānābhyām apavadamānaiḥ
Dativeapavadamānāya apavadamānābhyām apavadamānebhyaḥ
Ablativeapavadamānāt apavadamānābhyām apavadamānebhyaḥ
Genitiveapavadamānasya apavadamānayoḥ apavadamānānām
Locativeapavadamāne apavadamānayoḥ apavadamāneṣu

Compound apavadamāna -

Adverb -apavadamānam -apavadamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria