Declension table of ?apavātā

Deva

FeminineSingularDualPlural
Nominativeapavātā apavāte apavātāḥ
Vocativeapavāte apavāte apavātāḥ
Accusativeapavātām apavāte apavātāḥ
Instrumentalapavātayā apavātābhyām apavātābhiḥ
Dativeapavātāyai apavātābhyām apavātābhyaḥ
Ablativeapavātāyāḥ apavātābhyām apavātābhyaḥ
Genitiveapavātāyāḥ apavātayoḥ apavātānām
Locativeapavātāyām apavātayoḥ apavātāsu

Adverb -apavātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria