Declension table of apavāhana

Deva

NeuterSingularDualPlural
Nominativeapavāhanam apavāhane apavāhanāni
Vocativeapavāhana apavāhane apavāhanāni
Accusativeapavāhanam apavāhane apavāhanāni
Instrumentalapavāhanena apavāhanābhyām apavāhanaiḥ
Dativeapavāhanāya apavāhanābhyām apavāhanebhyaḥ
Ablativeapavāhanāt apavāhanābhyām apavāhanebhyaḥ
Genitiveapavāhanasya apavāhanayoḥ apavāhanānām
Locativeapavāhane apavāhanayoḥ apavāhaneṣu

Compound apavāhana -

Adverb -apavāhanam -apavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria