Declension table of ?apavāha

Deva

MasculineSingularDualPlural
Nominativeapavāhaḥ apavāhau apavāhāḥ
Vocativeapavāha apavāhau apavāhāḥ
Accusativeapavāham apavāhau apavāhān
Instrumentalapavāhena apavāhābhyām apavāhaiḥ apavāhebhiḥ
Dativeapavāhāya apavāhābhyām apavāhebhyaḥ
Ablativeapavāhāt apavāhābhyām apavāhebhyaḥ
Genitiveapavāhasya apavāhayoḥ apavāhānām
Locativeapavāhe apavāhayoḥ apavāheṣu

Compound apavāha -

Adverb -apavāham -apavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria