Declension table of ?apavāditā

Deva

FeminineSingularDualPlural
Nominativeapavāditā apavādite apavāditāḥ
Vocativeapavādite apavādite apavāditāḥ
Accusativeapavāditām apavādite apavāditāḥ
Instrumentalapavāditayā apavāditābhyām apavāditābhiḥ
Dativeapavāditāyai apavāditābhyām apavāditābhyaḥ
Ablativeapavāditāyāḥ apavāditābhyām apavāditābhyaḥ
Genitiveapavāditāyāḥ apavāditayoḥ apavāditānām
Locativeapavāditāyām apavāditayoḥ apavāditāsu

Adverb -apavāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria