Declension table of ?apavādita

Deva

NeuterSingularDualPlural
Nominativeapavāditam apavādite apavāditāni
Vocativeapavādita apavādite apavāditāni
Accusativeapavāditam apavādite apavāditāni
Instrumentalapavāditena apavāditābhyām apavāditaiḥ
Dativeapavāditāya apavāditābhyām apavāditebhyaḥ
Ablativeapavāditāt apavāditābhyām apavāditebhyaḥ
Genitiveapavāditasya apavāditayoḥ apavāditānām
Locativeapavādite apavāditayoḥ apavāditeṣu

Compound apavādita -

Adverb -apavāditam -apavāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria