Declension table of ?apavādin

Deva

NeuterSingularDualPlural
Nominativeapavādi apavādinī apavādīni
Vocativeapavādin apavādi apavādinī apavādīni
Accusativeapavādi apavādinī apavādīni
Instrumentalapavādinā apavādibhyām apavādibhiḥ
Dativeapavādine apavādibhyām apavādibhyaḥ
Ablativeapavādinaḥ apavādibhyām apavādibhyaḥ
Genitiveapavādinaḥ apavādinoḥ apavādinām
Locativeapavādini apavādinoḥ apavādiṣu

Compound apavādi -

Adverb -apavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria